楞严咒房山石经普通话注音

大佛顶如来放光悉怛多缽怛纙陀羅尼

南无楞严会上佛菩萨(三称)

妙湛总持不动尊,首楞严王世希有。

销我亿劫颠倒想,不历僧祗获法身。

愿今得果成宝王,还度如是恒沙众。

将此深心奉尘刹,是则名为报佛恩。

伏请世尊为证明,五浊恶世誓先入。

如一众生未成佛,终不於此取泥洹。

大雄大力大慈悲,希更审除微细惑。

令我早登无上觉,于十方界坐道场。

舜若多性可销亡,烁迦罗心无动转。

南无常住十方佛,南无常住十方法,

南无常住十方僧,南无释迦牟尼佛,

南无佛顶首楞严,南无观世音菩萨,

南无金刚藏菩萨。

尔时世尊从肉髻中。涌百宝光。光中涌出千叶宝莲。有化如来,坐宝花中。顶放十道百宝光明。一一光明。皆遍示现十恒河沙金刚密迹,擎山持杵,遍虚空界。大众仰观,畏爱兼抱,求佛哀佑。一心听佛无见顶相放光如来宣说神咒。

佛顶光明摩诃萨怛多般怛啰无上神咒

大佛顶如来广放光明聚现大白伞盖遍覆三千界

嘛哈西达搭巴得拉金刚无碍大道场

最胜无比大威德金轮逮就辣施

都摄一切大明王总集不可说百千旋陀罗尼十方如来清净海眼微妙秘密大陀罗尼Stathagata-usnisam.sitata-patram-apara-jitam.party-angiram.dharani Shurangama mantra

斯达探各达-胡使尼尚姆, 西达搭-巴得拉姆,阿拔拉-几大姆,布拉地昂给拉姆,达拉

(Namo sarva tathagata sugataya arhate samyak-sambuddhaya.

纳末萨伐哒他嘎达素嘎达雅阿如哈待萨妙克-搡布达雅。

Namo sarva tathagata koti usnisa.)

纳末萨瓦哒他嘎达膏底屋寺你色。

第一会:毗卢真法会金轮佛顶段

Namah sarva buddha bodhi-sattve-bhyah .

纳嘛哈萨伐布打布底-色堆-比呀。

Namo saptanam samyak-sambuddha koti-nam, Sa-sravaka sam-gha-nam.

纳末色哒曩萨妙克-搡布达膏底曩,色悉拉瓦嘎僧各囊m

Namo loke arhanta-nam.

纳末鲁该阿拉罕-哒曩m。

Namah srota-apanna-nam .

纳末斯楼达-班拿囊m

Namah sakrda gami-nam .

纳末撒各雷达嘎弥囊m

Namo anagami-nam.

纳末阿纳-嘎美曩m。

Namo loke samyag-gata-nam samyak-prati-panna-nam.

纳末路给三妙个-各达囊三妙个-不拉帝-班拿囊m

Namo devar sinam.

纳末带瓦儿-锐寺曩m。

Namo siddha vidya- dhararsinam,

纳末悉达危低牙-逮哇了瑞施囊m

Sapanu-graha sam-artha-nam.

夏拔-怒—格拉哈萨嘛路他曩

Namo brahma-ne. Namo indra-ya.

纳末部拉-嘛内。纳末因得拉雅。

Namo bhagavate rudra-ya uma-pati saheyaya.

纳末拔嘎哇逮汝得拉雅屋嘛拔帝萨嘿呀雅。

Namo bhagavate narayanaya laksmi pancamaha-mudra namas-krtaya.

纳末拔嘎哇逮拿热牙拿牙啦克寺米班扎嘛哈-姆得拉纳嘛-斯格瑞打雅。Namo bhagavate maha-kala-ya

纳末拔嘎哇逮嘛哈-嘎啦夜

Tripura-nagara vidrapana karaya,

得嘞部拉-纳-嘎拉威得拉拔拿嘎拉雅

Adhi-muktaka smasana vasini matr-gana

阿地木各底嘎悉嘛萨拿瓦悉尼麻的里各囊

namas-krtaya.

纳末斯各雷达呀

Namo bhagavate tathagata kulaya.

纳末泼各瓦待哒他嘎达古拉雅。

Namo bhagavate padma kulaya.

纳末泼各瓦待巴得嘛古拉雅。

Namo bhagavate vajra kulaya.

纳末泼各瓦待瓦基拉古拉雅。

Namo bhagavate mani kulaya.

纳末泼各瓦待摩尼古拉雅。

Namo bhagavate gaja kulaya .

纳末泼各瓦待嘎嘉古拉雅。

Namobhagavate,drdha-surasenapra-harana-rajaya,tathagataya,arhate,

samyak-sambuddhaya.

纳末泼各瓦待,的儿达-素拉悉拿泼拉哈拉囊若嘉雅,哒他嘎达雅,

阿如哈待,萨妙克-搡布达雅。

Namo bhagavate,amitabha-ya,tathagata-ya,arhate,samyak-sambuddha-ya.

纳末泼各瓦待,阿弥他-拔雅,哒他嘎达雅,阿如哈待,萨妙克-搡布达雅。Namo bhagavate,aksobhya-ya,tathagata-ya, arhate, samyak-sambuddha-ya.

纳末泼各瓦待,阿个苏-比呀-雅,哒他嘎达雅,阿如哈待,萨妙克-搡布达雅。

Namo bhagavate,bhaisajya-guruvaidurya-prabha-rajaya,tathagata-ya,arhate,samyak-sambuddha-ya.

纳末泼各瓦待,拜色加雅-古鲁-外都里雅-布拉拔-若迦雅,哒他嘎达雅,

阿如哈待,萨妙克-搡布达雅。

Namobhagavate,sam-puspita-salendra-raja-yatathagata-ya,arhate, samyak-sambuddha-ya .

纳末泼各瓦待,搡补-使-比达萨楞德拉若迦雅,哒他嘎达雅,

阿如哈待,萨妙克-搡布达雅。

Namo bhagavate,sakyamuna-ye,tathagata-ya,arhate,samyak-sambuddha-ya . 纳末泼各瓦待,夏给雅-目纳也,哒他嘎达雅,阿如哈待,萨妙克-搡布达雅。Namobhagavate, ratna-kusuma-ketu-raja-ya, tathagata-ya,

arhate, samyak-sambuddha-ya .

纳末泼各瓦待,拉的囊-姑苏嘛给都若迦雅,哒他嘎达雅,

阿如哈待,萨妙克-搡布达雅。

t esam namas-krtva ,

叠尚姆囊嘛思各雷的哇

Imambhagavate Stathagatosnisam sitatapatram.

依妈姆拔各娃待思达大各都思尼伤悉达的拔得拉囊

Namo aparajitam praty-angiram .

纳末阿巴拉基荡钵拉底阳-给浪姆。

Sarva bhuta graha nigraha-Karinim

萨瓦补达各拉哈你格拉哈-嘎锐您m

Para vidya cchedanim

拔拉威底呀钱达您。

Akala –mrtyu pari-trana-karin

阿嘎拉目利丢波锐达啦囊嘎灵

sarve bandhana moksanim

色哇办达囊莫可沙您

Sarva dusta duh-svapna ni -varanim

色哇都是达都似瓦班囊尼瓦拉您

Catura-sitinam graha sahasranam vi-dhvam-sana-karin.

迦都拉-悉帝曩m 各拉哈萨哈寺拉-曩m 威都万-萨纳-嘎锐因

Asta-vimsatinam naksatranam prasadana-karin.

阿悉打-威姆-夏迪曩纳ke色-得拉-曩普拉-萨得囊-嘎锐因。

Astanam maha-graha-nam vi-dhvam-sana-karin.

阿寺打曩嘛哈-格拉哈曩,威的万-萨那-嘎锐因。

Sarva satru ni-varanim

萨瓦萨都尼瓦拉宁。

Ghoram duh-svapnanam ca nasanin.

古拉姆都斯瓦巴拿囊夹拿夏您

Visa sastra agni ut-taranim.

尾萨夏丝达拉阿给你乌达拉您

Aparajitam maha-ghoram

阿拔拉及当姆玛哈古拉姆

maha-balam maha-candam maha-diptam,maha-tejam, maha-svetam

玛哈巴郎姆玛哈减当姆玛哈帝当母玛哈逮浆m .玛哈谁当母

Maha- jvalam maha- bala

玛哈觉狼母玛哈巴拉

pandara-vasini

班达拉瓦悉宁

Arya-tara bhr-kutim ceva vijaya

阿里牙-达拉不锐固帝姆结哇威佳呀

vajra-maleti, Vi-srutam

瓦基拉嘛利帝,尾述路铛姆

padmaksam vajra-jihva cah

拔得满刚瓦基拉-吉哈娃扎

mala ceva aparajitah ,

嘛啦街哇阿巴拉激打

Vajra-dandim visala ca

瓦基拉-丹钉m 威萨啦扎

santa vaideve- pujitam

想达外逮哇布吉当姆

Saumya- rupam Maha-sveta

扫秒路邦姆玛哈-斯维当

Arya-Tara Maha-bala

阿里牙达拉玛哈拔拉

Apara vajra sankala ceva

阿拔拉瓦吉拉享嘎啦宅哇

vajra gaumari kulan-dhari,

瓦吉拉搞嘛哩古兰达哩

Vajra-hasta ca maha-vidya kancana malikah

瓦吉拉贺斯达扎玛哈尾帝牙刚夹拿嘛哩嘎

Kusumbha-ratna ceva

固苏姆巴-拉达纳街哇

vairocana kulathadam-usnisa

外路加纳古拉德当m乌是尼萨

Vi-jrmbha mana ca savajra

维-均巴- 玛拿-甲萨瓦吉拉

kanaka prabha locanah

嘎纳嘎布拉巴楼加拿

Vajra-tundi ca sveta ca

瓦吉拉顿帝甲斯维达甲

Kamala aksa, sasi-prabha,

嘎玛拉-阿克察夏细-勃拉巴

Ityete mudra-ganah sarve raksam kurvantu mamas sarva satvanam ca 伊抵唉逮姆的拉哥拿萨哇拉克尚姆哥路瓦都麻妈萨哇萨都哇难摩甲

第二会最胜佛顶段释尊应化会

Om 嗡

Rsi-gana pra-sastaya sarve tatathagata -usnisa Hum trum

锐寺-嘎纳婆拉-色寺哒牙萨瓦得他格达乌寺你色哄m 的隆

Jambhana kara Hum trum

浆钵纳嘎拉哄m 的隆

Stambhana kara Hum trum

寺但钵纳嘎拉哄m 的隆

Mohana kara Hum trum

卯-哈纳嘎拉哄m 的隆

Mathana kara Hum trum

嘛-塔纳嘎拉哄m 的隆

para vidya sam-bhaksana-kara Hum trum

拔拉威底雅搡-巴克色拿-嘎拉哄m 的隆

sarva dustanam stambhana-kara Hum trum

萨瓦都寺打曩寺但m-巴纳-嘎拉哄m 的隆

sarva yaksa raksasa grahanam vi-dhvam-sana kara Hum trum

萨瓦雅克色拉克色萨格拉哈曩m 威德万m 萨拿嘎拉哄m 的隆catura-siti-nam graha sahasranam vi-dhvam-sana kara Hum trum

加都拉-西底曩m 格拉哈萨哈寺拉曩m 威德万m 萨拿嘎拉哄m 的隆

asta-vimsati-nam naksatra-nam pra-sadana kara Hum trum

阿寺打-威姆、夏底曩纳克色得拉曩婆拉萨达拿 -嘎拉哄m 的隆

asta-nam maha grahanam utsadana- kara Hum trum

阿寺打曩嘛哈格拉哈曩m 乌察达拿嘎拉哄m 的隆

Raksa raksa mam.

拉克色拉克色嘛姆。

Bhagavan stathagatosnisa sitata- patra maha-vajra-usnisa

巴格錽思哒他嘎达乌寺你色悉达大巴的拉摩哈瓦吉拉乌师尼萨

Maha-praty-angire

嘛哈钵拉帝阳给瑞,

maha-sahasra-bhuje sahasra-sirse koti-sata sahasra-netre,

嘛哈萨哈寺拉-布结,萨哈寺拉悉了谁够低-沙达萨哈寺拉- 耐的雷,Abhedya jvalita tataka, Maha vajrodara tribhuvana mandala,

阿拜底雅吉我利达打大嘎,嘛哈瓦基拉-哒热的雷部瓦纳曼达啦,Om, Svastir bhavatu mam mama,

嗡,寺瓦寺叠了巴瓦都嘛姆麻麻,

第三会观音合同会白伞盖佛顶段

Raja-bhaya,Cora-bhaya, Udaka-bhaya Agni-bhaya,

拉迦-拔雅,就拉-拔雅,屋哒嘎-拔雅阿哥泥-拔雅,

Visa-bhaya,Sastra-bhaya,

威萨-拔雅,萨寺得拉-拔雅,

Para-cakra-bhaya,Dur-bhiksa-bhaya,

拔拉佳哥拉-拔雅,都拉-比克色-拔雅,

Asani-bhaya,Akala-mrtyu-bhaya,

阿夏你-拔雅,阿哥啦-目雷丢-拔雅,

Dharani-bhumi-kampa-bhaya ,

哒拉你-布米-干m巴-拔雅,

Ulka-pata-bhaya ,Raja-danda-bhaya ,

屋了哥-巴得-拔雅,拉迦-旦得-拔雅,

Suparni-bhaya.Naga-bhaya,Vidyut-bhaya,

素拔若你-拔雅,哪嘎-拔雅,威丢的-拔雅,

Deva-graha,Naga-graha, Yaksa-graha,

呆哇-格拉哈,哪嘎-格拉哈,雅克色-格拉哈,

Raksasa-graha , Preta-graha,

拉克色萨-格拉哈,钵雷达-格拉哈,

Pisaca-graha,Bhuta-graha,

比夏佳-格拉哈,补达-格拉哈,

Kumbhanda-graha, Putana-graha,

恭-班达-格拉哈,补达纳-格拉哈,

Kata-putana-graha, Skanda-graha ,Apa-smara-graha,

嘎达补达纳-格拉哈,寺橄哒-格拉哈阿拔寺-嘛拉-格拉哈,Utmada-graha ,Cchaya-graha , Revati-graha

嗡-嘛哒-格拉哈,叉呀-格拉哈瑞瓦底-格拉哈,

jamika-graha ,kantha-kamini-graha

佳米噶-格拉哈 ,跟他噶米尼-格拉哈

Ojaharinya,Garbhaharinya,

奥家哈锐涅,嘎拉巴-哈锐涅,

Jataharinya,Jivitaharinya,

嘉打-哈锐涅,基威打-哈锐涅,

Rudhiraharinya,Vasaharinya,

汝帝拉-哈锐涅,瓦萨-哈锐涅,

Mamsaharinya, Medhaharinya,Majjaharinya, Vantaharinya, 忙萨-哈锐涅,迈打-哈锐涅,嘛嘉-哈锐涅,完打-哈锐涅,Asucyaharinya,Citta-a-harinya ,

阿素(伽呀)-哈锐涅,吉夹-哈锐涅,

Tesam sarvesam

待森m 萨了维森m

sarva graha-nam Vidyam chidayami kilayami

萨伐格拉哈曩。威帝阳金刀呀米给啦呀米

pari-vrajaka krtam. Vidyam chidayami kilayami

拔锐-瓦拉迦嘎克锐档m 威帝阳吉打呀米给啦呀米

Daka dakini krtam. Vidyam chidayami kilayami

打喀-打克尼克锐档。威帝阳吉打呀米给啦呀米

Maha-pasupati rudra krtam. Vidyam chidayami kilayami

嘛哈-拔输拔弟汝得拉克锐档。威帝阳吉打呀米给啦呀米

Narayana panca maha mudra krtam.Vidyam chidayami kilayami

纳拉雅纳班加嘛哈木的拉克锐档。威帝阳吉打呀米给啦呀米

Tattva garuda saheyaya krtam.Vidyam chidayami kilayami

哒的瓦嘎路得萨嘿雅牙克锐档威帝阳吉打呀米给啦呀米。

Maha-kala matr-gana saheyaya krtam. Vidyam chidayami kilayami

嘛哈-嘎啦嘛的雷-嘎拿萨嘿雅牙克锐档。威帝阳吉打呀米给啦呀米

Kapalika krtam Vidyam chidayami kilayami ;

嘎巴利嘎克锐档威帝阳吉打呀米给啦呀米。

Jayakara-madhukara sarvartha-sadhaka krtam. Vidyam chedayami kilayami

迦雅嘎拉-嘛都嘎拉萨了瓦路他-萨达噶克锐档。威帝阳吉打呀米给啦呀米

Catur-bhagini bhratr-pancama sahiyaya krtam.Vidyam chedayami kilayami

扎都路-拔给你拔拉的雷班加玛萨嘿雅牙克锐档威帝阳吉打呀米给啦呀米。Bhrngi-ritika nandikesvara gana-pati saheya krtam.Vidyam chedayami kilayami

钵锐给-锐帝噶南帝该书瓦拉嘎拿-巴迪萨嘿雅克锐档。威帝阳吉打呀米给啦呀米

Nagna-sramana krtam. Vidyam chedayami kilayami

纳格拿-寺拉玛纳克锐档。威帝阳吉打呀米给啦呀米

Arhanta krtam Vidyam chedayami kilayami .

阿若罕哒克锐档威帝阳吉打呀米给啦呀米。

Vita-raga krtam . Vidyam chedayami kilayami

威达-拉嘎克锐档威帝阳吉打呀米给啦呀米。

Vajra-pani guhyaka-adhi-pati krtam.Vidyam chedayami kilayami

瓦基拉-巴你固雅嘎-阿帝巴迪克锐档。威帝阳吉打呀米给啦呀米

Raksa raksa mam.

拉克色拉克色嘛姆。

第四会:金刚藏折摄会光聚佛顶段

Bhagavata stathagata-usnisam sitata-patram namo-stute asite-anala-arka prabha 拔噶哇帝悉打他噶达乌师尼商悉达的巴的拉m拿么斯都逮.阿细达阿拿勒阿路噶

八了巴

sphuta vike sitata-patra jvala-jvala dhaka-dhaka vidhaka vidhaka dara-dara

斯补达维噶悉达的巴的拉觉我拉觉我拉达噶达噶维达噶维达噶达热达热

vidara-vidara cchinda-cchinda bhinda-bhinda hum hum phat phat svaha 维达热维达热请达请达贫达贫达哄m 哄m 帕特帕特索哈

Hehe phat.

嘿嘿帕特。

Amogha phat. Apratihata phat.

阿卯嘎帕特。阿朴拉底-哈哒帕特。

Vara-prada phat.Asura vidarapaka phat.

瓦若-钵拉哒帕特。阿素-拉威-哒拉巴嘎帕特。

Sarva deve-bhyah phat.Sarva nage-bhyah phat.

萨伐待外-比雅帕特。萨伐纳该-比雅帕特。

Sarva yakse-bhyah phat! Sarva raksase-bhyah phat

萨伐雅克赛-比雅帕特萨伐拉克色赛-比雅帕特

Sarva garude-bhyah phat. Sarva gandharve-bhyah phat.

萨伐嘎鲁带-比雅帕特。。萨伐橄(哒)路外-比雅帕特。

Sarva asurebhyah phat.

萨伐阿素瑞比雅帕特。

Sarva kinnare-bhyah phat.Sarva mahorage-bhyah phat.

萨伐)景拿雷-比雅帕特。萨伐嘛号-惹该-比雅帕特。

Sarva manusye-bhyah phat. Sarva amanusye -bhyah phat.

萨伐嘛努谁-比雅帕特。萨伐阿嘛努谁-比雅帕特。

Sarva bhute-bhyah phat.

萨伐)补呆-比雅帕特。

Sarva pisace-bhyah phat. Sarva kumbhande-bhyah phat.

萨伐比萨接-比雅帕特。萨伐恭m班待-比雅帕特。

Sarva putane-bhyah phat. Sarva kata-putane-bhyah phat.

萨伐)补哒乃-比雅帕特。萨伐)嘎哒-补哒乃-比雅帕特。

Sarva dur-langhite-bhyah phat

萨伐)都了-栏给待-比雅帕特

Sarva dus-preksite-bhyah phat. Sarva jvare-bhyah phat.

萨伐)都寺-钵瑞克-西待-比雅帕特。萨伐)觉瓦雷-比雅帕特。Sarva apa-smare-bhyah phat. Sarva sramane-bhyah phat

萨伐阿巴寺-嘛瑞 -比雅帕特。萨伐寺拉嘛內 -比雅帕特。

Sarva tirthike-bhyah phat.Sarva unmade-bhyah phat.

萨伐底了替盖-比雅帕特。萨伐嗡嘛待-比雅帕特。

Sarva vidya acarye- bhyah phat.

萨伐威底雅阿扎雷也 -比雅帕特。

Jayakara-madhukara sarvartha-sadhake-bhyah phat

嘉丫嘎拉-嘛都嘎拉,萨瓦路他萨达盖比雅帕特

Sarva vidya acarye-bhyah phat.

萨伐威底丫阿扎雷也-比雅帕特。

Catur-bhagini-bhyah phat.

扎都拉-拔给你-比雅帕特。

Vajra gaumari kulam-dhari maha vidya raje-bhyah phat. 瓦基拉够嘛里固狼-旦雷嘛哈威帝呀-拉捷-比雅帕特。Maha praty-angire-bhyah phat.

嘛哈钵拉帝-阳给瑞-比雅帕特。

Vajra sankalaya phat.

瓦基拉香嘎啦雅帕特

maha praty-angira rajaya phat.

嘛哈钵拉帝-阳给拉拉迦雅帕特。

Maha-kalaya maha matr-gana namas-krtaya phat.

嘛哈嘎啦雅嘛哈嘛得雷-嘎纳南嘛寺-格雷达雅帕特。Vesnaviye phat . Brahmaniye phat.

维使拿威夜帕特。部拉哈妈尼夜帕特。

Agniye phat. Maha-kaliye phat.

阿格你夜帕特。玛哈嘎哩耶帕特

Kala-dandi-ye phat , Indriya phat.

嘎啦-旦底夜帕特 , 因得雷雅帕特。

Raudriya phat. Camundi-ye phat

劳的雷雅帕特。扎们帝夜帕特

Kala-ratriye phat. Kapaliye phat.

嘎啦拉得里夜帕特。喀巴利夜帕特。

Adhi-muktika smasana vasiniye phat.

阿帝-姆克帝喀尸嘛夏拿瓦西你夜帕特。

Yeke-citta sattva mama,

夜盖吉打萨垛瓦嘛嘛,

第五会:除障佛顶段文殊弘传会

Dusta-citta, Papa-citta, Raudra-citta,

都悉哒吉打,拔拔吉打,劳得拉吉打,

Vi-dvesa- citta, Amitra-citta,

威-得外商吉打,阿埋得拉吉打,

Ut-pada-yanti, Kila-yanti,

屋得-巴达-阳底,给啦-阳底,

Mantra-yanti, japanti,(juhvanti)

曼得拉-阳底,嘉班底,(由河忘底)

Ojahara, Garbhahara, Rudhirahara,

奥嘉-哈拉,嘎楼巴-哈拉,鲁帝拉-哈拉,

Vasahara, Majja-aharah, Jatahara,

瓦萨-哈拉嘛嘉-哈拉,嘉打-哈拉,

Jivitahara, Malyahara, Gandhahara,

吉围达哈郎嘛利丫-哈拉,橄哒-哈拉,

Puspahara, Phalaharah , Sasyahara.

补寺巴-哈拉,拔啦-哈拉,萨斯呀哈郎

papa-citta, dusta-citta, raudra-citta,

拔拔吉打,都寺达吉打,惹得拉吉打,

Yaksa-grahah, Raksasa-graha, Preta-grahah,

雅克色-格啦哈,若克色啥-格拉哈,普雷的-格拉哈,

Pisaca-graha, Bhuta-graha, Kumbhanda-graha,

比夏加-格拉哈,补打-格拉哈,恭班达-格拉哈,

Skanda-graha, Unmada-graha, Cchaya-graha,

斯橄达-格拉哈,翁嘛达格拉哈,恰雅-格拉哈,

Apa-smara-graha, Daka-dakini-graha, Revati-graha,

阿巴寺嘛拉-格拉哈,打喀-打给你-格拉哈,里瓦底-格拉哈,Jamika-graha, Sakuni-graha, Mantra-nandika-graha

嘉美嘎-格拉哈,夏古你-格拉哈,麻的拉南地嘎哥拉哈lamvike-graha hanu kantha-pani-graha

朗维嘎-格拉哈哈奴敢他拔尼哥拉哈

Jvara ekahika, Dvaiti-yaka, straiti-yaka,

角我拉唉嘎嘿嘎独爱滴亚嘎斯都雷滴牙嘎

Catur-thaka,Nitya-jvara, Visama-jvara,

扎都 -塔喀,泥底呀-角我拉,威色嘛-角我拉,

Vatika,Paittika,Slesmika,

瓦帝喀,拜帝喀,使来使米喀,

Sam-nipatika,Sarva jvara,Siro’rti,

桑尼-巴帝喀,萨了瓦角我拉,悉劳帝,

Ardha-avabhedaka,Arocaka ,

阿如打瓦-拜打喀,阿路加喀,

Aksi rogam, nasa rogam, Mukha rogam, Hrd rogam,

阿克西卢刚m,拿萨卢刚m,姆卡卢冈m普瑞达卢冈m,Gala—graham Karna sulam,

嘎拉哥拉夯m 哥拉囊疏朗,

Danta sulam, Hrdaya sulam, Marman sulam,

旦达疏朗,何雷哒丫疏朗,嘛了芒疏朗

Parsva-sulam, Prstha-sulam ,Udara-sulam,

巴了寺瓦疏朗,布类尸塔疏朗,屋哒拉疏朗,

Kati-sulam, Vasti-sulam, Uru-sulam,

嘎帝疏朗,瓦斯底疏朗,乌鲁疏朗,

Jangha-sulam, Hasta-sulam, Pada-sulam,

将嘎输啷哈斯达输啷巴哒疏朗

Sarvanga pratyanga-sulam;

萨鲁旺嘎-钵拉帝阳嘎疏朗;

Bhuta,vetada,daka-dakini ;

补哒,歪哒德,打喀-打给你;

jvara, Dadru, Kandu, Kiti-bha,Luta,

角窝拉,达都鲁,橄都,哥底拔,鹿打,

Vaisarpa, Loha-linga;

瓦唉萨路拔,罗哈-灵嘎;

Sosa trasa-gara, Visa-yoga, Agni Udaka,

熟莎的拉商-嘎拉,威莎-妖嘎,阿格尼屋哒喀,

Mara vaira kantara,Akala-mrtyu;

嘛拉外拉敢达拉,阿嘎啦目类丢;

Traibuka, Trai-lataka, Vrscika, Sarpa ,

的赖布嘎的赖拉达嘎乌雷失吉嘎,萨热巴,

Nakula, Simha, Vyaghra, Rksa, Taraksa,

拿孤拉形哈,威亚格拉,锐克色,哒拉克色,

maga, sva-para Jivi tesam sarve-sam,

么雷嘎,斯沃-办拉即沃待森m 萨外森m,

sitata-patram, Maha vajrs-usnisam, Maha praty-angiram.悉达达-巴德拉姆玛哈–瓦吉拉-胡使尼尚姆玛哈-不拉帝昂给嚷Yavad-dva-dasa yojana abhy-antarena,

雅瓦得得瓦达夏尤迦纳阿比昂达瑞囊,

Sima-bandham karomi. Disa-bandham karomi.

西嘛班荡嘎楼米。低杀班荡嘎楼米。

Para vidya bandham karomi. Tejo bandham karomi,

拔拉威迪呀班荡m 嘎楼米。待皎班荡m 嘎米楼。

Hasta bandham karomi, Pada bandham karomi,

哈寺哒班荡m 嘎楼米。巴哒班荡m 嘎米楼。

Sarvanga-praty-anga bandham karomi,

萨路完嘎-婆拉底-阳嘎班荡m 嘎楼米。

Tadyatha ,Om Anale Anale, Visada Visada,

哒迪亚他,嗡阿纳雷阿纳雷,威杀得威杀得,

Vira vajra- dhare

维拉我吉拉-旦累

Bandha ,Bandhani,

板打,板打泥,

vajra-pani Phat,

瓦基拉-拔尼帕特,

Hum Trum Phat Svaha.

呼姆布汝姆帕特寺瓦哈。

Namo sarva tathagata Sugataya Arhate

纳末萨伐哒他嘎达素嘎达雅阿如哈待

Samyak-sambuddhaya ,Sidhyantu mantra-pada svaha.

萨妙克-搡布达雅,悉点昂都满的拉-巴哒索哈。

相关文档
最新文档