佛顶尊胜陀罗尼咒

佛顶尊胜陀罗尼咒文

那摩?巴嘎瓦爹?德来路哥呀巴拉弟?尾失司大呀?不大呀巴嘎瓦爹?大弟呀他嗡尾须大呀?尾须大呀萨妈萨妈司曼大?瓦巴萨司巴拉那?嘎弟?嘎哈那索巴瓦?威须爹阿比森?恰图曼苏嘎他?瓦拉?瓦恰那阿米里大?比晒该妈哈?曼德拉?巴带阿哈拉?阿哈拉阿又?索大拉尼须大呀?须大呀嘎嘎那?威须爹屋司尼萨?尾加呀?威须爹萨哈司拉?拉司米?三处低爹萨尔瓦?大他嘎大?瓦罗卡尼沙特巴拉米大?巴里?布罗尼萨尔瓦?大他嘎大?贺里大呀弟失大那?弟失低爹妈哈木德烈?屋计拉?噶呀三哈大那?威须爹萨尔瓦?瓦拉那?巴呀?徒尔嘎弟巴里?威须爹巴罗弟尼?瓦尔大呀?阿又?须爹萨妈呀?弟失低爹摩尼?摩尼?妈哈摩尼大他大?布特括弟?巴里须爹尾司波大?菩提须爹加呀加呀?尾加呀尾加呀司妈拉?司妈拉萨尔瓦布大?弟失低大?须爹瓦计里?瓦计拉?噶尔贝瓦计兰?巴瓦度么么(为自己或他人念就在此加念自己或他人姓名,可一次念多人)?舍里兰萨尔瓦?萨多南加?噶呀巴里威须爹萨尔瓦嘎弟?巴里须爹萨尔瓦?大他嘎大?西佳美萨妈索萨?牙母多萨尔瓦?大他嘎大萨妈索萨?弟失低爹菩提呀?菩提呀?尾菩提呀?尾菩提呀布达呀?布达呀?尾布达呀?尾布达呀萨曼达?巴里须爹萨尔瓦?大他嘎大?贺里大呀弟失大那?弟失低爹妈哈木德烈?司哇哈。

佛顶尊胜陀罗尼咒轮

“佛告天帝。若人能书写此陀罗尼。安高幢上。或安高山或安楼上。乃至安置窣堵波中。天帝若有苾刍苾刍尼优婆塞优婆夷族姓男族姓女。于幢等上或见或与相近。其影映身。或风吹陀罗尼。上幢等上尘落在身上。天帝彼诸众生所有罪业。应堕恶道地狱畜生阎罗王界饿鬼界阿修罗身恶道之苦。皆悉不受亦不为罪垢染污。天帝此等众生。为一切诸佛之所授记。皆得不退转。于阿耨多罗三藐三菩提。”

----------《佛顶尊胜陀罗尼经》

古汉译音

(中括号为译音,小括号为元音古寺流通的

《最胜佛顶陀罗尼净除业障咒经》后附的略释)

曩谟婆誐缚帝怛赖路枳也【那摩?巴嘎瓦爹?德来路哥呀】(皈依世尊三世)

钵罗底尾始瑟吒野没驮野【巴拉弟?尾失司大呀?不大呀】(得最殊胜大觉)

婆誐嚩帝怛儞也佗【巴嘎瓦爹?大弟呀他】(世尊即说咒曰)

唵【嗡】(三身无见顶相)

尾戍驮野尾戍驮野【尾须大呀?尾须大呀】(清净清净净除二障)

娑么娑么【萨妈萨妈】(平等本誓)

三满跢缚婆娑【司曼大?瓦巴萨】(普遍照耀)

娑颇罗拏誐底誐贺曩【司巴拉那?嘎弟?嘎哈那】(舒遍趣多六趣也)

娑嚩(二合)婆嚩尾秫第【索巴瓦?威须爹】(自性最清净)

阿鼻诜左睹[牟*含]【阿比森?恰图曼】(灌顶于我)

素誐哆嚩罗嚩左曩【苏嘎他?瓦拉?瓦恰那】(善逝殊胜言教)

阿密嘌哆鼻矖罽【阿米里大?比晒该】(甘露灌顶)

摩贺曼怛啰跋乃【妈哈?曼德拉?巴带】(大真言句义)

阿贺罗阿贺罗【阿哈拉?阿哈拉】(唯愿摄受唯愿摄受)

阿臾散驮啰抳【阿又?索大拉尼】(寿命坚固住持)

戍驮耶戍驮耶【须大呀?须大呀】(清净极清净)

誐誐曩尾秫第【嘎嘎那?威须爹】(如虚空最清净)

邬瑟抳洒野尾惹野尾秫第【屋司尼萨?尾加呀?威须爹】(佛顶最胜最清净)

娑贺娑啰啰湿茗散祖儞帝【萨哈司拉?拉司米?三处低爹】(千光明警觉)

萨啰嚩怛他誐多嚩路迦[宁*页] 【萨尔瓦?大他嘎大?瓦罗卡尼】(一切如来观察)

娑吒幡啰弭哆跛里布罗抳【沙特巴拉米大?巴里?布罗尼】(六度皆圆满)

萨嚩怛他誐哆纥哩娜野【萨尔瓦?大他嘎大?贺里大呀】(一切如来神力)

地瑟姹曩地瑟耻多【弟失大那?弟失低爹】(能加持所加持)

摩贺母捺哩嚩日啰迦野【妈哈木德烈?屋计拉?噶呀】(大印金刚身)

僧贺多(上)曩尾秫第【三哈大那?威须爹】(钩锁最清净)

萨罗嚩嚩啰拏(鼻引)播野讷蘖底【萨尔瓦?瓦拉那?巴呀?徒尔嘎弟】(一切障恐怖恶趣) 跛哩尾秫谛【巴里?威须爹】(皆最清净)

钵罗底[宁*页] 韈啰哆野阿(去引)欲秫第【巴巴罗弟尼?瓦尔大呀?阿又?须爹】(得转寿命清净)

三么野(引)地瑟耻(二合)帝【萨妈呀?弟失低爹】(本誓加持)

么抳摩抳摩贺摩抳【摩尼?摩尼?妈哈摩尼】(世宝法宝大清净宝)

怛闼(去引)哆部多句(引)致跛哩秫第【大他大?布特括弟?巴里须爹】(如如理实际智皆清净) 尾娑普(二合)吒没地秫第【尾司波大?菩提须爹】(愿现智慧清净)

惹野惹野尾惹野尾惹野【加呀加呀?尾加呀尾加呀】(胜胜最胜最胜)

娑么罗娑么罗【司妈拉?司妈拉】(念持定慧相应)

萨嚩没(引)驮地瑟耻多秫第【萨尔瓦布大?弟失低大?须爹】(一切佛加持清净)

嚩日哩嚩日啰蘖陛【瓦计里?瓦计拉?噶尔贝】(金刚三昧金刚藏)

嚩日览(二合)婆嚩都【瓦计兰?巴瓦度】(愿诚如金刚)

么么(某甲)设哩览【么么(为自己或他人念就在此加念自己或他人姓名,可一次念多人)?舍里兰】(愿我身成就金刚也)

萨罗嚩萨怛缚难左迦野【萨尔瓦?萨多南加?噶呀】(一切有情身)

跛哩尾秫第【巴里威须爹】(皆最清净)

萨嚩(二合)誐底跛哩秫第【萨尔瓦嘎弟?巴里须爹】(一切趣皆最清净)

萨罗嚩怛他蘖哆室者铭【萨尔瓦?大他嘎大?西佳美】(一切如来法雷震吼我)

三(去)么(引)湿(二合引)嚩(平) 沙琰睹【萨妈索萨?牙母多】(普遍安慰我等)

萨啰嚩(二合) 怛他蘖多【萨尔瓦?大他嘎大】(一切如来)

三么(鼻)湿嚩沙(去引) 地瑟耻(二合)帝【萨妈索萨?弟失低爹】(普遍安慰令得加持)

没地野(二合)没地野(二合) 【菩提呀?菩提呀】(所觉道)

尾没地野尾没地野【尾菩提呀?尾菩提呀】(最胜所觉)

冒驮野冒驮野尾没驮尾没驮野【布达呀?布达呀?尾布达呀?尾布达呀】(最胜能觉)

三满跢跛里秫第【萨曼达?巴里须爹】(普遍皆清净)

萨罗嚩(二合)怛他蘖多纥哩(二合)娜野【萨尔瓦?大他嘎大?贺里大呀】(一切如来神力)

地瑟姹曩地瑟耻(二合)多【弟失大那?弟失低爹】(能加持所加持)

摩贺母捺哩(二合) 娑嚩(二合)贺【玛哈穆德咧司哇哈】(大印圆满成就)

河北石家庄鹿泉吉祥寺准提心脉传阿阇黎所开许公开咒音如下;

1.纳麽。拔嘎哇嘚。【那谟,薄伽跋帝】

2.嘚籁罗嘎阿雅。吧喇堤。彼唏世扎雅。部达雅。【○啼隶路迦,钵啰底,毗失瑟咤耶,勃陀耶】

3.拔嘎哇代【○薄伽跋底】

4.答哩雅塔。【○怛侄他】

5.噢木。【○唵】

6.彼逍达雅。萨嘛萨曼答。斡巴萨。【○毗输驮耶,娑摩三漫多,皤婆娑】

7.萨葩喇那。噶呃堤嘎哈那。【○娑破啰拏,揭底伽诃那】

8.萨巴斡彼绪岱。阿彼堪赞。苏噶呃答。拔匝那。【○娑婆,皤输秫地,阿鼻诜者,苏揭多,伐折那】

9.阿密哩答。彼开盖。【○阿嘧咧多,毗晒鸡】

10.啊哈喇。啊哈喇。【○阿诃啰,阿诃啰】

11.阿郁桑。达喇昵。【○阿瑜,散陀罗尼】

12.逍达雅。逍达雅。【○输驮耶,输驮耶】

13.嘎嘎纳。彼绪岱。【○伽伽那,毗秫提】

14.邬世昵伊喀。彼札雅绪岱。【○乌瑟尼沙,毗逝耶秫提】

15.萨哈萨日喇。赫喇希伊弥。叁作帝嘚。【○娑诃娑啰,喝啰湿弭,珊珠地帝】

16.萨日斡。答塔阿噶呃答。底世嚓阿纳。阿谛世赤嘚。穆哉咧。【○萨婆怛他揭多,地瑟咤那,頞地瑟耻帝,慕

侄隶】

17.跋札喇嘎阿雅。桑哈达纳绪岱。【○跋折啰迦耶,僧诃多那秫提】

18.萨日斡。拔喇纳。彼绪岱。【○萨婆伐罗拏,毗秫提】

19.跋日喇堤。昵斡日答雅。阿郁绪岱。【○钵罗底你,伐怛耶,阿瑜秫提】

20.萨嘛纳雅。阿帝世赤嘚。【○萨末那,阿地瑟耻帝】

21.牟尼牟尼。【○末祢末祢】

22.答沓阿达。部邬达。够支伊。跋励绪岱。【○怛闼多,部多俱胝,钵唎秫提】

23.彼萨璞咋。布谛绪岱。【○毗萨普咤,勃地秫提】

24.杂雅杂雅。【○社耶社耶】

25.彼杂雅。彼杂雅。【○毗社耶毗社耶】

26.萨谟喇。萨谟喇。布达。阿帝世赤达。绪岱。【○萨末啰,萨末啰,勃陀,頞地瑟耻多,秫提】

27.拔紫日昵。拔札喇噶呃拜。【○跋折梨跋折啰揭鞞】

28.拔札嘛吧斡杜。【○跋折滥婆伐都】

29.嘛嘛(于此自称名或称他名)。【○么么(此处须加自己名,若为人诵,加他人名)】

30.萨日斡。萨埵。嘉嘎阿雅。彼绪岱。【萨婆,萨埵,写迦耶,毗秫提】

31.萨日斡。噶呃堤。罢励绪帝。【○萨婆,揭底,钵唎秫提】

32.萨日斡。答塔,阿噶呃答。萨嘛效斡。萨鄂。帝世赤嘚。布达雅。布达雅。宝达雅。宝达雅。萨曼答。拔励

绪岱【○萨婆怛他揭多,三摩湿婆娑,遏地瑟耻帝,勃陀,勃陀,蒱陀耶,蒱陀耶,三漫多,钵唎秫提】

33.萨日斡。答塔阿噶呃答。底世嚓阿纳。阿谛世赤嘚。【○萨婆怛他揭多,地瑟咤那,頞地瑟耻帝】

34.萨吧哈。【○娑婆诃○】

●尊胜佛母心咒:

嗡普隆梭哈(ong pu long suo ha) [梵文:om bhrum svaha]

嗡阿弥达阿优达底梭哈(ong amida ayou dadi suo ha) [梵文:om amrta ayurdade svaha]

●佛顶尊胜陀罗尼咒《注音版》

●https://www.360docs.net/doc/1c7266831.html,/viewthread.php?tid=62815

佛顶尊胜陀罗尼咒共计53句,

1.那摩巴嘎瓦爹德来路哥呀Namo Bhagavate Trailokya-------(皈依世尊三世)

2.巴拉弟尾失司大呀布达呀Prativisistaya Buddhaya-------(得最殊胜大觉)

3.巴嘎瓦爹大弟呀他Bhagavate Tadyatha--------------(世尊即说咒曰)

4.嗡Om,-----------------------------(三身无见顶相)

5.尾须大呀尾须大呀Visuddhaya Visuddhaya-------(清净清净净除二障也)

6.萨妈萨妈Asama-sama ---------------------------(平等本誓)

7.司曼大瓦巴萨Samantavabhasa-----------------------(普遍照耀)

8.司巴拉那嘎弟嘎哈那spharana Gati gahana ---------(舒遍趣多六趣也)

9.索巴瓦威须爹Svabhava Visuddhe--------------------(自性最清净)

10.阿比森恰图曼Abhisincatu Mami----------------------(灌顶于我)

11.苏嘎他瓦拉瓦恰那.Sugata Vara Vacana--------------(善逝舒胜言教)

12.阿米里大比晒该Amrta Abhisekai --------------------(甘露灌顶)

13.妈哈曼德拉巴带Maha Mantra-pada------------------(大真言句义)

14.阿哈拉阿哈拉Ahara Ahara-------------(唯愿摄受唯愿摄受)

15.阿又索大拉尼Ayuh Sam-dharani,------------------(寿命坚固住持)

16.须大呀须大呀Sodhaya Sodhaya--------------------(清净极清净)

17.嘎嘎那威须爹Gagana Visuddhe------------------(如虚空最清净)

18.屋司尼萨尾加呀威须爹Usnisa Vijaya Visddhe -------(佛顶最胜最清净)

19.萨哈司拉拉司米三处低爹Sahssra-rasm samcodite---------(千光明警觉)

20.萨尔瓦大他嘎大瓦罗卡尼sarva tathagata avalokani,-------(一切如来观察)

21.沙特巴拉米大巴里布罗尼sat-paramita, paripurani----------(六度皆圆满)

22.萨尔瓦大他嘎大贺里大呀sarva tathagata hrdaya-------(一切如来神力)

23.弟失大那弟失低爹-------------- adhisthanadhisthita(能加持所加持)

24.妈哈木德烈屋计拉嘎呀----------- maha-mudre-Vajra kaya(大印金刚身)

25.三哈大那威须爹------------------, sam-hatana visuddhe(钩锁最清净)

26.萨尔瓦瓦拉那巴呀图尔嘎弟-. Sarvavarana apaya durgati(一切障恐怖恶趣)

27.巴里威须爹------------------------pari-visuddhe(皆最清净)

28.巴罗弟尼瓦尔大呀阿又须爹----- prati-nivartaya ayuh suddhe.(得转寿命清净)

29.萨妈呀弟失低爹-------------------- Samaya adhisthite(本誓加持)

30.摩尼摩尼妈哈摩尼-------Mani-mani maha mani.(世宝法宝大清净宝)

31.大他大布特括弟巴里须爹- Tathata bhutakoti parisuddhe(如如理实际智皆清净)

32.尾司波大菩提须爹--------------Visphuta buddhi suddhe.(愿现智慧清净)

33.加呀加呀尾加呀尾加呀---------- Jaya-jaya, vijaya-vijaya,(胜胜最胜最胜)

34.司妈拉司妈拉------------------- smara-smara(念持定慧相应)

35.萨尔瓦布大弟失低大须爹-----Sarva buddha adhisthita suddhe(一切佛加持清净)

36.瓦计里瓦计拉嘎尔贝---------. Vajri vajragarbhe(金刚三昧金刚藏)

37.瓦计兰巴瓦度--------------------vajram bhavatu(愿诚如金刚)

38.么么(称人名)舍里兰------ mama sariram.(愿我身成就金刚也)

39.萨尔瓦萨多南加嘎呀------------- Sarva sattvanam ca kaya(一切有情身)

40.巴里威须爹------------------------- pari visuddhe(皆最清净)

41.萨尔瓦嘎弟巴里须爹----------Sarva gati parisuddhe.(一切趣皆最清净)

42.萨尔瓦大他嘎大西佳美--- Sarva tathagata sinca me(一切如来法雷震吼我)

43.萨妈索萨呀母多---------------- samasvasayantu(普遍安慰我等)

44.萨尔瓦大他嘎大--------------------Sarva tathagata(一切如来)

45.萨妈索萨弟失低爹--------- samasvasa adhisthite,(普遍安慰令得加持)

46.菩提呀菩提呀------------------------ buddhya-buddhya(所觉道)

47.尾菩提呀尾菩提呀------------------vibuddhya-vibuddhya(,最胜所觉)

48.布达呀布达呀---------------------- bodhaya-bodhaya(能令觉悟)

49.尾布达呀尾布达呀------------------vibodhaya-vibodhaya.(最胜能觉)

50.萨曼达巴里须爹------------------ Samanta parisuddhe(普遍皆清净)

51.萨尔瓦大他嘎大贺里大呀------Sarva tathagata hrdaya-(一切如来神力)

52.弟失大那弟失低爹-------------- adhisthanadhisthita(能加持所加持)

53.妈哈木德烈司哇哈-------------- maha-mudre svaha(大印圆满成就)

尊胜佛母心咒

òng pǔ lóng suō hā òng ā mí dá ā yōu dá dǐ suō hā

唵普隆娑哈唵阿弥达阿优达底娑哈

此尊胜佛母是主长寿及净障的女本尊。

◎听闻此咒之有情,永不堕恶趣。天神亦不堕畜生道。

◎洗身、穿净衣、受八戒,并持此咒一千遍。即使应命尽,亦能延长寿命,净除无明障,消除疾病。◎在动物耳边持咒,令闻者,最后一生为畜生。

◎重病临终前,闻此咒,消病障,不堕恶趣,往生净土,不再胎生。

◎持咒二十一遍,吹气于芥菜子上,洒于重大恶业有情皮肤或骨头上,有情立即脱离恶趣,转生善道。

◎将咒放于塔内,屋内,屋顶幡旗,或身上,触影及风吹,皆除恶趣业。

1.Namo Bhagavate Trailokya Prativisistaya Buddhaya.

2.南无巴嘎洼跌特赖酪佳呀。啪拉低维西士大呀。布大呀。

3.Bhagavate Tadyatha,Om,Visuddhaya Visuddhaya,

4.巴嘎洼跌。大地呀他,OM,维宵大呀。维宵大呀。

5.Asama-sama Samantavabhasa-spharana Gati gahana Svabhava Visuddhe,

6.啊萨吗-萨吗萨曼大。洼巴萨-士怕拉那。嘎帝嘎哈那。士洼巴洼。维宵忒(tei)

7.Abhisincatu Mam.Sugata Vara Vacana Amrta Abhisekai Maha Mantra-padai.

8.阿必新加都曼。苏嘎大。哇拉哇佳那。阿弥力大。阿必谢盖。吗哈曼它拉-啪带。

9.Ahara Ahara Ayuh Sam-dharani,Sodhaya Sodhaya Gagana Visuddhe.

10.阿哈拉。阿哈拉。阿右三-大拉逆,宵他呀。宵他呀。嘎嘎那。维宵忒。

https://www.360docs.net/doc/1c7266831.html,nisa Vijaya Visddhe Sahssra-rasm samcodite。

12.乌士逆萨。维佳呀。维宵忒。萨哈士拉-拉斯米。三做地跌。

13.sarva tathagata avalokani, sat-paramita, paripurani,

14.萨洼。大他嘎大。阿洼落嘎逆,萨-啪拉弥大。啪力仆拉逆。

15.sarva tathagata mati dasa-bhumi,prati-sthite。

16.萨洼。大他嘎大。吗帝大萨-布弥,啪拉帝-士帝跌。

17.sarva tathagata hrdaya adhisthanadhisthita maha-mudre.

18.萨洼。大他嘎大。黑力大呀。阿地士它那。阿地士踢大。吗哈-目得累。

19.Vajra kaya, sam-hatana visuddhe. Sarvavarana apaya durgati,

20.哇这拉嘎呀三-哈大那。维宵忒。萨洼洼拉那。阿啪呀读嘎帝。

21.pari-visuddhe, prati-nivartaya ayuh suddhe. Samaya adhisthite.

22.啪力。维宵爹,啪拉帝-逆洼拉大呀。阿右宵忒。萨吗呀。阿地士踢跌。

23.Mani-mani maha mani. Tathata bhutakoti parisuddhe.

24.吗逆吗逆吗哈吗逆。大他大布大过帝啪力宵忒。

25.Visphuta buddhi suddhe. Jaya-jaya, vijaya-vijaya, smara-smara.

26.维士仆大。布地。宵忒。佳呀佳呀,维佳呀-维佳呀。斯吗拉-斯吗拉。

27.Sarva buddha adhisthita suddhe. Vajri vajragarbhe,

28.萨洼布大。阿地士踢大。宵忒。洼佳利。洼佳拉嘎贝。

29.vajram bhavatu mama sariram. Sarva sattvanam ca kaya pari visuddhe.

30.洼佳滥巴洼都。吗吗萨力滥。萨洼。萨都洼南佳嘎呀。啪力维宵忒。

31.Sarva gati parisuddhe. Sarva tathagata sinca me samasvasayantu.

32.萨洼嘎帝。啪力宵忒。萨洼。大他嘎大。新佳梦。萨吗斯洼萨。烟都。

33.Sarva tathagata samasvasa adhisthite, buddhya-buddhya,

34.萨洼。大他嘎大。萨吗斯洼萨。阿地士踢跌,布地呀-布地呀。

35.vibuddhya-vibuddhya, bodhaya-bodhaya,

36.维布地呀-维布地呀,波大呀-波大呀。

37.vibodhaya-vibodhaya. Samanta parisuddhe.

38.维波大呀-维波大呀。萨曼大。啪力宵忒。

39.Sarva tathagata hrdaya adhisthanadhisthita maha-mudre svaha.

40.萨洼。大他嘎大。嘿力大呀。阿地士它那。阿地士踢大。吗哈-目得累。萨洼哈。

佛顶尊胜陀罗尼经

佛陀波利法师译梵音(具足本)与宝峰居士梵音本对照参考。共计53句,

1.曩谟婆誐缚帝怛赖路枳也【那谋巴嘎瓦嘚德来路哥呀】

2.钵罗底尾始瑟吒野没驮野【巴拉迪尾失司大呀布达呀】

3.婆誐嚩帝怛儞也佗【巴嘎瓦嘚大弟呀他】

4.唵【嗡】

5.尾戍驮野尾戍驮野【尾修大呀尾修大呀】

6.娑么娑么【阿萨妈萨妈】

7.三满跢缚婆娑【撒曼大阿瓦巴萨】

8.娑颇罗拏誐底誐贺曩【司趴ra那嘎弟嘎哈那】

9.娑嚩婆嚩尾秫第【撕哇巴瓦威修嘚】

10.阿鼻诜左睹[牟*含] 【阿比兴家堵曼】

11.素誐哆嚩罗嚩左曩【苏嘎他瓦拉瓦家那】

12.阿密嘌哆鼻矖罽【阿米瑞~大阿比晒该】

13.摩贺曼怛啰跋乃【妈哈曼德拉巴带】

14.阿贺罗阿贺罗【阿哈拉阿哈拉】

15.阿臾散驮啰抳【阿又桑达拉尼】

16.戍驮耶戍驮耶【修达呀修达呀】

17.誐誐曩尾秫第【嘎嘎那威修嘚】

18.邬瑟抳洒野尾惹野尾秫第【屋司尼萨尾加呀威修爹】

19.娑贺娑啰啰湿茗散祖儞帝【萨哈撒ra 拉司米三就低嘚】

20.萨啰嚩怛他誐多嚩路迦宁【萨尔瓦达他嘎达阿瓦卢卡尼】

21.娑吒幡啰弭哆跛里布罗抳【沙特巴拉米大巴里布拉尼】

22.萨嚩怛他誐哆纥哩娜野【萨尔瓦大他嘎大贺瑞大呀】

23.地瑟姹曩地瑟耻多【阿弟失他那阿弟失踢搭】

24.摩贺母捺哩嚩日啰迦野【妈哈木德瑞~哇家拉嘎呀】

25.僧贺多曩尾秫第【三哈打那威休嘚】

26.萨罗嚩嚩啰拏播野讷蘖底【萨尔瓦阿瓦拉那阿巴呀图尔嘎弟】

27.跛哩尾秫谛【巴里威须爹】

28.钵罗底[寧*頁] 韈啰哆野阿欲秫第【不ra弟尼瓦尔打呀阿又休嘚】

29.三么野地瑟耻帝【萨妈呀阿弟失低嘚】

30.么抳么抳摩贺摩抳【玛尼玛尼玛哈玛尼】

31.怛闼哆部多句致跛哩秫第【打他搭布搭bou迪巴里休嘚】

32.尾娑普吒没地秫第【尾司不大菩提休嘚】

33.惹野惹野尾惹野尾惹野【加呀加呀尾加呀尾加呀】

34.娑么罗娑么罗【司妈拉司妈拉】

35.萨嚩没驮地瑟耻多秫第【萨尔瓦布大阿弟失低大休嘚】

36.嚩日哩嚩日啰蘖陛【瓦计里瓦家拉嘎尔贝】

37.嚩日览婆嚩都【瓦家拉巴瓦度】

38.么么(某甲)设哩览【玛玛(称人名)夏瑞~烂木】

39.萨罗嚩萨怛缚难左迦野【萨尔瓦萨堵哇南加嘎呀】

40.跛哩尾秫第【巴里威休嘚】

41.萨嚩誐底跛哩秫第【萨尔瓦嘎弟巴里休嘚】

42.萨罗嚩怛他蘖哆室者铭【萨尔瓦打他嘎大西佳美】

43.三么湿嚩沙琰睹【萨妈斯哇萨阳度】

44.萨啰嚩怛他蘖多【萨尔瓦打他嘎大】

45.三么湿嚩沙地瑟耻帝【萨妈撕哇萨阿弟失低嘚】

46.没地野没地野【菩提呀菩提呀】

47.尾没地野尾没地野【尾菩提呀尾菩提呀】

48.冒驮野冒驮野尾没驮尾没驮野【布达呀布达呀尾布达呀尾布达呀】

49.三满跢跛里秫第【萨曼达巴里休嘚】

50.萨罗嚩怛他蘖多纥哩娜野【萨尔瓦打他嘎搭贺瑞~打呀】

51.地瑟姹曩地瑟耻多【阿弟失他那阿弟失踢搭】

52.摩贺母捺哩娑嚩贺【妈哈木德瑞~司哇哈】

相关文档
最新文档